Translations:Evaluating Wikipedia article quality (Bookshelf)/2013 edition/15/sa

From Outreach Wiki
Jump to navigation Jump to search

विकिपीडिया-जालस्य सामान्यः लेखः एकस्मिन् प्रयत्ने एव न रच्यते। पौनःपुन्येन विभिन्नानां सम्पादकानां सहकारद्वारा सम्पादनानां शृङ्खलायाः कश्चन लेखः विकसितः भवति। केनचित् योगदानकर्तृणा कदाचित् लेखस्य आरम्भः कृतः स्यात्, तस्मिन् लेखे केनापि अन्येन पाठ्यं योजितं स्यात्, ततः केनापि तृतीयेन जनेन अनुभूतं स्याद्यत्, एषः पाठकानुकूलः कर्तुं शक्यते इति। अतः कमपि लेखं "मम लेखः" इति कोऽपि वक्तुं न शक्नोति, तथापि बहवः जनाः दृढतया तं लेखम् अनुरक्षन्ति, यतो हि ते स्वस्य महान्तं समयं तस्य लेखस्य कृते निवेशं कृतवन्तः।