Translations:Evaluating Wikipedia article quality (Bookshelf)/2013 edition/30/sa

From Outreach Wiki
Jump to navigation Jump to search

जनाः केवलं विश्वकोशस्य लेखरूपेण विकिपीडिया-जालस्य चिन्तनं कुर्वन्ति, परन्तु सम्मुखे विद्यमानात् कार्यात् अधिककार्यं पृष्ठभूमौ भवति, यथा : अर्धाधिकानि विकिपीडिया-सम्पादनानि मुख्यलेखेषु न, अपि तु अन्येषु गौणपृष्ठेषु भवन्ति। सम्पादकगणः लेखस्य विकासक्रमस्य विषये चर्चां, स्रोतसः गुणवत्तायाः मूल्याङ्कनं, सम्पादकीयानां नीतीनां निर्धारणं च करोति। तानि गौणपृष्ठानि, संवादाः (चर्चाः) च सार्वजनिक-समीक्षायै मुक्ताः सन्ति। यदि यूयं जानीथ यत्, तानि गौणपृष्ठानि कुत्र सन्ति, तर्हि यूयं मुख्यलेखवत् तानि अपि द्रष्टुं शक्नुथ।