Translations:Evaluating Wikipedia article quality (Bookshelf)/2013 edition/53/sa

From Outreach Wiki
Jump to navigation Jump to search

निष्पक्षं पाठ्यम्। लेखः पक्षपातरहितः लेखनीयः; यत्र विद्वत्सु (scholar) कस्मिँश्चित् विषये मतभेदः स्यात्, तत्र योग्येन सन्तुलनेन सह विभिन्नाः दृष्टिकोणाः समाविष्टाः करणीयाः। तेषां विश्वसनीयस्रोतसि सकारात्मकः, नकारात्मकः च उभौ पक्षौ योग्यानुपाते सम्मिलितौ करणीयौ। कस्मिँश्चित् योग्ये लेखे निष्पक्षभाषा, दृढतथ्यानि अपि अन्तर्निहितानि स्युः। लेखः कस्यचित् उत्तेजकनिबन्धस्य रूपेण न, अपि तु विश्वकोशीयलेखस्य रूपेण पठनीयः।