Translations:Welcome to Wikipedia (Bookshelf)/2013 edition/text/207/sa

From Outreach Wiki
Jump to navigation Jump to search

विकिपीडिया-जालीयानां लेखानां गुणवत्तायां व्यापकरूपेण परिवर्तनं सततं चलति; अतः बहवः सुष्ठु लेखाः सन्ति, परन्तु विषयं प्रति गाम्भीर्यस्य, स्पष्टतायाः अभावे सति, पक्षपातपूर्णस्य पाठ्यस्य कारणेन, कालग्रस्तत्वाच्च अनेकेषां गणना न भवति। सामान्यरूपेण, उच्चगुणवत्तायुक्ते लेखे एतानि तत्त्वानि आवश्यकानि :

  • प्रस्तावनायां सरलतया सारांशः, विहङ्गावलोकनञ्च
  • स्पष्टं प्रारूपम्
  • आवृत्तेषु विषयेषु सन्तुलनम्
  • निष्पक्षपाठ्यम्
  • विश्वसनीयं स्रोतः