User:Aneesha Jatangi

From Outreach Wiki
Jump to navigation Jump to search

आधुनिक काले वयं सर्वे अनेक विषयेषु बहु विशाल निबन्धाः रचाम। जगतस्य बहु सूक्ष्म जीवान् विषये आरंभ्य अतीव विषल आकाश गङ्गा विषयोः पर्यन्तं वयं निबन्धाः लिखामः। परन्तु यदि 'मम' इति विषयम् आगकच्छति जनाः किं लिख्ति इति न ञातः। किञ्चिद् जनाः भय कारणात् किञ्चिद् अनवधानाः भवन्ति। कोऽपि इयं नास्ति ते तम विष्ये पुस्तक अपि रचयति शक्नोति। उदाहरणे गन्धी महोदयः तव कथ 'द स्टोरी ओफ़् म्य् एक्स्पेरिमेन्ट्स् वित् ट्रुत्' नम पुस्तके अरचयत्।

      मम निबन्धं इदं अस्ति। अद्यात्मविद्या रुचि पूरित प्रसंग: भवति। अस्मिन् विषयः न केवलं अस्माकमं आकचारः कथयति अपितु अस्माकं आचारस्य कारणमपि वदति। अद्यात्मविद्यायः मानवः तस्य अनुभावः जानतुं शक्यः इति एकम् मथ्यान्यता अस्ति। 
      भाषाणाम् मम अतिप्रिय भषा संकृतम् अस्ति। इयं भाषा अस्माकं मूलमं किम् इति ञान प्राप्तुं सहाय्यं करोति। संकृत भाषाय भरतस्य सर्वे भाषाः जन्म लभन्त। संकृत भाषा एकैव भाषा अस्ति यस्मात् व्याकरणं नियमबंधः अस्ति। इदम् अस्मिन् भाषाय रुचिः अधिकृतिः। 
      'व्यायाम मानसिक तथा शारीरिक विकासार्थमपि अति आवश्यक' इति वृद्धाः उपादिश्यति। मम अतीव प्रिय क्रीड बैस्केट् बॉल् अस्ति। इदं क्रीड् न केवलमं एक उत्तम व्यायाम अपितु अस्माकं चिन्त तथा युग्म शक्ति अवधारयति। 
      अहम् मम माता, पिता, भ्राता, प्रपितामः,पितामही, पितृव्याः, पितृस्वाः साकं वसामि। अहम् मम विद्याभ्यास इन्निस्फ़्री हौस् शालां तथा दीक्षा कॉलेजः पूरि कृत्य अद्यात्मविद्वांसस्य पदं ग्रहीतुं पठामि। आकांक्षा एक शिशु अद्यात्मविद्वांस भूत्व मानसिक निरोधाः शिशुना एक शालायाः निर्माणमं कर्तुं अस्ति। मम माता-पितरस्य तथा अध्याप्कायाः अनुग्रहेण तथा दैवानुकूलेन मम आकांक्षा निर्वाहितुं इच्छामि। इति मम नम अनीशा ।के। जेटाङ्गि ।