User:G v mukesh

From Outreach Wiki
Jump to navigation Jump to search

Rabindhranath tagore जीवाने परिवर्तनम्-

                               टागोरपरिवारे कृषिशेत्राणि अधिकानि आसन् । तेषां कृषिकार्याणां दायित्वं रवीन्द्रनाथस्य स्कन्धयो: अभवत् । प्रवासप्रिय: रवीन्द्रनाथ: नृतने उधोगे 

किच्चित् आनन्दमनुभूतवान् । वस्तुत: प्रबन्धकार्येषु दायित्वम् आधिकमस्ति । पुत्रस्य प्रबन्धकार्येषु आपि निपुण्ता भवतु इति कृत्वा देवेन्द्रनाथ: तं एतस्मिन् कार्ये नियोजितवान् । पितु: आग्ण एति कारणेन उल्लण्चयितुमपि न शक्रोति स्म। परन्तु प्रवास: अस्ति इति कारणेन नूतनानुभवान् प्राप्तुम् उत्तमावसर: आसीत् ।

                      पूर्ववण्गप्रदेशे पग्नानग्घा: तीरे आसन् कृषिशत्रणि। गण्गया: शाखा अस्ति पद्यानदी। तस्या: नद्या: तीरे पितामहस्य काले एव भवनानि निर्मितानि। एकस्मिन् पार्श्वे 

पद्या नदी। अपरस्मिन् पार्श्वे सुन्दराणि उघानानि। कविहदयस्य सन्तोषार्थ इतोपि किमावश्यकम्? स:तत्र वासं कृत्वा तत: प्रवासं कर्तु निश्चितवान्। तत्रत्यं गमनागमनं सर्व नौकया एव भवति। रवीन्द्रनाथ: अपि एकां यन्त्रनौकाम् अक्रीणत्। तया नौकया एव प्रवास:। तस्यां नौकायां वासार्थ सर्वा अपि व्यवस्था: कृता:।

       कलकत्तात: पूर्णतया परिवर्तनमभवत्। इदानीं पद्यानघा: तीरे षेलिडियामध्ये एव वास:। इदानीं एक: पुत्र: पुत्रीद्वयं च जातम्। ज्येष्टपुत्रस्य पुत्र्या: माधुर्या: च पटनविषये समस्या जाता।

षेलिडियामध्ये उत्तमा: विघालया: न सन्ति।

    अत: स: पुत्रान् गृहे एव उपवेश्य पाटयितुं निश्चितवान्। आड्ग्ल्ं पाटयितुम् एक: आड्ल्गीय: आगच्छति स्म। तस्य नाम 'लोरनस्' इति। तस्या वासार्यम् एकस्य गृहस्य व्यवस्थां कृतवान्।

गणितं तथा अन्यान् विषयान् पाटयितुं एक: बग्डाली-उधोगस्थ: एव आयाति। बग्डालीभाषां रवीन्द्रनाथ: स्वयमेव पाटयति। संस्कृत्ं पाटयितुं एकास्य शास्त्रिमहोदयस्य नियुक्ति: जाता ।

      रवीन्द्रनाथस्य भागिनेय: सुरेन्द्रनाथ: बालकानां कृते पटनार्यं योग्यरुप्येण रामायणस्य तथा महाभारतस्य कथा: रचितवान् । तस्य प्रेरणा अपि रवीन्द्रनाथ: एव आसीत्। तस्मिन् काले

कृत्तिवासस्य रामायणम् तथा काशीरामस्य महाभारतम् एव वड्गभूमौ प्रचलिते आस्ताम् । एतौ द्वावपि ग्र्न्थौ हालकानां कृते दुर्बेधौ । तस्मात् एतयो: सुबोधा रचना कर्तव्या इति रवीन्द्रनाथस्य निर्देशानुसारं सुरेन्द्रनाथ: एतयो: ग्रन्थयो: सुगमया शैल्या रचनामकरोत् । कलकत्तात: पूर्णतया परिवर्तनमभवत्। इदानीं पद्यानघा: तीरे षेलिडियामध्ये एव वास:। इदानीं एक: पुत्र: पुत्रीद्वयं च जातम्। ज्येष्टपुत्रस्य पुत्र्या: माधुर्या: च पटनविषये समस्या जाता। षेलिडियामध्ये उत्तमा: विघालया: न सन्ति।