User:Siddharthdhodapkar

From Outreach Wiki
Jump to navigation Jump to search


मम् नाम सिध्दार्थः अस्ति | मम् आयुः अष्टादशः वर्षेः अस्ति | मम् निजः मध्य प्रदेश राज्यस्य इन्दोर नगरः अस्ति | अहम् क्राइस्ट युनिवर्सिटि, बेङगलुरु मध्ये शिक्षारतः अस्मि | मे प्रियः विषयः भौतिकशास्त्रः अस्ति | मयि अभिरुचि संगीत श्रवणः अस्ति | अहम भविष्ये अंतरिक्ष विज्ञाने अनुसंधानम् कुर्वन् इति इछामि|

मम नाम सहना अस्ति।मम उपनामम् पेद्दि इति अस्ति।अहम् जनुषा दक्षिणभारत निवसि अस्मि।मम मातृ भाषा तेलुगु इति अस्ति। तेलुगु इति भाषा प्रचुर्ये अन्ध्राप्रदेषेअक्त्वा भवति।परन्तु अहम् चेन्नै इति प्रदेषे अवसम् यत:| मम मातापिताभ्राता च इत्र वसन्ति।मम पितुः नाम सन्थोष कुमार:अस्ति।मम मातुः नाम स्रिलथा अस्ति।मम भ्रातुः नाम सदगुन् सायि इति अस्ति।सदगुन सायि सप्थमि कक्षायाम् पठति।मम मातापितस्च भारतशासनकक्षे कर्यम् करोति।मम मातापिताभ्रातास्च करीम् नगरे वसन्ति।नागपूर नगरम् यावानल प्रसिध्धम् अस्ति।जना: नगपूर नगरे एल्गन्दुल इति नमानि रुपे अपि जानन्ति।


विध्यार्पणार्थे अहम् बङलोरे नगरे वसामि।बङलोर नगरम् अत्यन्त विशालम् अस्ति। इह बहव: वाहनानी अपि सन्ति।इत्र बहव: विशाल वस्तुषाला सन्ते।बङ्लोर कर्नाटकाइ प्रदेषस्य रजधानी इति।अहम् क्रईस्ट विष्वविध्यालये पठामि , इह विष्वविध्यलयम् बङलोर इति प्रदेशे इव अस्ति। इयम् स्थनम् अहम् अर्थशस्त्र विषये अद्ययनम् करोमि।अहम् स्कृतम् इति विषयम् अपि विष्वविध्यालये पठामि।इह विषयम् मम नगलक्षमी नम्नि अध्यपिका पाठयति।


पूर्वे करीमनगरे श्रिचैतन्य कलाषाले अपठम्।तत्र अहम् समाज शास्त्रस्य अध्ययनम् अकुर्वन्।तस्य पुर्वे अहम् परामिथा पाठशालायम् अपठम्।इह पाठशालायाम् अहम् दषमि कक्षायम् र्यन्तम् अपठम्।अहम् चित्रलेखन कले अथव् क्रिडारंगे निपुणम् अस्मि , बहव: प्रतियोगितायाम् परितोसषिकम् अपि अजयम्।मम चलचित्रणिअति प्रियम् अस्ति।वर्षा अति अप्रियम् मम।मम गृहे त्रय: कुक्कुर: सन्ति।अङ्ल भाषस्य सहित्य ग्रन्थाम् पठनम् अभिरुचि अस्ति।गीतम् गयनम् अपि मम अभिरुचि।मम दक्षिन भारतिय भोजन रीति अपि प्रियम् अस्ति।मम नल् देषसेवा इति|