Jump to content

User:Srimedha1997

From Outreach Wiki
Srimedha R S


मम नाम श्रीमेधा आर् एस्। अहम् नोवेम्बर् मासे २० दिने १९९७ तमे वर्षे बेङलुरुनगरे जातः। अहम् क्रैस्ट् विश्वविद्यालये छात्रा अस्मि। तत्र अहम् मनो साभूय आङ्लभाशा च पठामि। मम प्राथमिक अध्ययनं बेङलुरुनगरस्य सुदर्शन विद्या मन्दिरे कृतः। तदनन्तरं अहम् दीक्षा ज् स्वीकार् महाविद्यालये PCMB कृतः। मम गृहे त्रयः सदस्याः सन्ति। ते - मम माता, मम पिता, अहम् च। मम मातृ नाम वीणा अस्ति। मम पितृ नाम रघु अस्ति। कुटुम्बे मम पिता कनिष्टपुत्रः अस्ति। वयं सर्वेपि कर्नातक राज्ये बेङलुरुनगरे वसामः। मम माता श्री चरन् सौहार्धा वित्तकोशे वार्धुषिका। मम पिता आकाशवाणी क्षेत्रे कर्मकरः। सङीते गायने नर्तने पठने मम आसक्ति सन्ति। मम प्रियतम लेखकाः लेखिका:बहवः सन्ति। ते जीन् सस्सोन् खलेद् होस्सेइनि, ज् क् रोव्लिङ्, रिचेल्ले मेअद्, ब्रिअन् वेइस्स्, कस्सन्द्र क्लरे, ल् ज् स्मिथ्, क्रिस्थ्तोफेर् पओलिनि, मरिओ पुज़्ओ, जोह्न् ग्रीन्, मएकुस् ज़्उसक्, जने औस्तेन्,चर्लोत्ते ब्रोन्ते, सिद्नेय् षेल्दोन्, दन् ब्रोव्न्, औद्रेय् हिफ़्फ़्एनेगेर्म, मेलिस्स दे ल क्रुज़्, जोनथन् स्त्रोउद्, रिक्क् रिओर्दन् च ।मम प्रिय पुस्तकाः "हारि पोट्ट्र्" इति। ज् क् रोव्लिङ् इदं रचितवती। मम पचने कौशलम् सवर्त्र प्रसिद्धम् अस्ति। अनेकदाअहम् अस्माकं गृहे प्रक्षालनं करोमि। भविषये अहम् मनोविग्नानि वा आङ्लनभाषायाः शिक्षिका भवतुम् इच्छामि जनानाम् सहायं कतुं च्छात्रान् पाठयितुं एव।

धन्यवादः।