User:Swathiha97

From Outreach Wiki
Jump to navigation Jump to search


मम नामा स्वाति इति । अहं बेङलूरु नगरे जमितम् । मम गृहे मम पित,माता,अग्रजा च असित् ।अह्ं आडन् शाले विध्याब्यास्म् अकरोत् तता जॅन विश्वविद्यालये पदविपूवा शिक्षणम् अभ्यासितम् आसित् । अतः अहम् क्रॅस्त् विश्वविद्यालये बि य्स् सि- भयोटेक्नोलजि रस षस्त्र प्राणिविज्ञान षास्त्रं अधायनम् करोति। स्ंस्कृत भाषम् मम प्रिय प्रकश्ण । अहं एक दिनम् जिवशास्त्रे शोध करिष्यामि इति मम स्वपनम्। ततः अहं प्रणिनह संरक्षण करोमि ।

अथ मम व्यसन : पुस्तक पठनम् वलिबल् क्रीडनम् वर्णनम् गायनम् पक्षि आरक्षिनम् इत्यदि। मम प्रेरणा मम पित, जेन् गुढाल् -एका स्मशोदकी । अतः पर्वत आरोहणम् मम् प्रिये विशयम् । क्रीडा क्षेत्रे अहं वलिबाले प्रथमा प्रशस्तिम् त्रोबाले द्वितीया स्थनम् आनीता । अहं स्नचार प्रिये । अहं उत्तरा दक्षिण भारतम् परियाता । स्ंस्कृते मम प्रिय कविः कालिदासः भासः च इत्यध्यः। अहं अपि देशप्रेमी यतः भारतदेशे विविद संस्कृति विविद् भाषा अस्ति। शिक्षाण शेत्रे अपि भारत देशः अतिउत्तम्। अहं पाणि प्रिये । अहं जनानम् सहायम् कुरुवन् इचामि। विद्या एव दनम् इति आदरम मम विश्वासः । अहं एकैक धर्मं आदरम् करोति ततः बेदबावः नास्ति। ततः अहं वैज्ञानिक विषयम् विश्वासति । भविष्ये अमेरीका देशे विद्याभ्यास्म् करिष्यामि इत् मम् आशयम् । नाटकं पाठनम् नाटकं कराणम् माम् रोचते।

मनसि वचसि काये पुण्यपीयूषपूर्णाः त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः। परगुणपरमानून्पर्वतीकृत्य नित्यं निजहृदि विकसन्तः सन्ति सन्तः कियन्तः॥ इति मम विश्वासः।