User talk:Priyanka250696

From Outreach Wiki
Jump to navigation Jump to search

सदस्यः:Priyanka250696/प्रयोगपृष्ठम्

असम्युत हस्त ष्लोकः

पताकस्त्रिपताकोर्धपताकः कर्तरीमुखः। मयूराख्योर्धचंद्रश्च अरालश्शुकतुण्डकः॥ मुष्टिश्च शिखराख्यश्च कपित्थः कटकामुखः। सूचीचन्द्रकला पद्मकोशस्सर्पशिरस्थ्था॥ मृगशीर्षस्सिंहमुखोकाण्गूलस्सोलपद्मकः। चतुरोभ्रमरश्चैव हंसास्यो हंसपक्षकः॥ संदंशोमुकुलश्चैव ताम्रचूडःत्रिशूलकः। अष्टाविंशति हस्तानां एवं नामानि वैक्रमात्॥


हस्तः विनियोग ष्लोकः


अर्धचन्द्र हस्त

चन्द्रे कृष्णाष्टमी भाजि गलहस्तादिकेपिच॥ भल्लायुधे देवतानामभिषेचन कर्मणि। भुक्पात्रेचोद्भवेकट्यां चिन्तायामात्मवाचके॥ ध्यानेच प्रार्थनेचापि अंगानाम्स्पर्षने तथा। प्राकृतानां नमस्कारेप्यधचन्द्रोनियुज्यते॥

शिखर हस्त

मदने कार्मुखे स्तंभे निश्चये नि पितृतर्पणे॥ ऑष्ठे प्रविष्ठरूप्र्च रदने प्रश्नभावने। लिंगे नास्तीति वचने स्मरणेभिनयांतरे॥ कतिबन्धाकर्षणेच परिरंभविदौ दवे। शक्ति तोमरयोर्मोक्षे घण्टानादेच पेषणे॥ शिखरो युज्यते सोयं भरतागम वेदिभिः।

कपित्थ हस्त

लक्ष्म्यांचैव सरस्वत्यां वेष्टने तालधारणे॥ गोदोहनेच अंजनेच लीलाकुसुमधारणे। चीलांचलादिग्रहणे पटस्यैवावकुंठने॥ धूप दीपार्चने चापि कपित्थसंप्रयुज्यते।

कटकामुख हस्त

कुसुमापचये मुक्तास्रजां दाम्नांच धारणे तथा॥ शरमंदाकर्ष्णेच नागवल्ली प्रधानके। कस्तूरिकादि वस्तूनां पेषणे गन्धवासने॥ वचने दृष्ठिभावेच कटकामुख इष्यते।

हंसास्य हस्त

मांगल्ये सूत्रबन्धेच उपदेशे विनिश्चये॥ रोमांचे मौक्तिकादौच चित्रसंलेखने तथा। दंशेतु जलबिन्दौच दीपवर्तिप्रसारणे॥ निकशे शिधने मल्लिकादौ रेखावलेखने। मालायां वहने सोहं भावनायांच रूपके॥ नास्तीति वचनेचापि निकषाणांच भावने। कृत्यकृत्येपि हम्सास्यः ईरितो भरतागमे॥